पिञ्जर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जरम्, क्ली, (पिजि दीप्तौ वर्णे वा + बाहुलकात् अरः । इत्युज्ज्वलदत्तः । ३ । १३१ ।) हरि तालम् । इत्यमरः । २ । ९ । १०३ ॥ स्वर्णम् । इति मेदिनी । रे, १८५ ॥ नागकेशरम् । इति राजनिर्घण्टः ॥ पक्ष्यादिबन्धनगृहम् । कायास्थि- बृन्दम् । इत्यमरटीकायां रामाश्रमः ॥

पिञ्जरः, पुं, (पिजि + अरः ।) अश्वभेदः । पीत- रक्तवर्णः । इति हेमचन्द्रः ॥ (सुमेरुपश्चिम- पार्श्वस्थपर्व्वतविशेषः । यथा, मार्कण्डेये । ५५ । ९ । “पिञ्जरोऽथ महाभद्रः सुरसः कपिलो मधुः ॥”) पीते, त्रि । इति मेदिनी । रे, ११५ ॥ (यथा, आर्य्यासप्तशत्याम् । ३९१ । “प्रियया कुङ्कुमपिञ्जरपाणिद्बययोजनाङ्कितं वासः । प्रहितं मां याच्ञाञ्जलिसहस्रकिरणाय शिक्ष- यति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जर नपुं।

हरितालम्

समानार्थक:पिञ्जर,पीतन,ताल,आल,हरितालक

2।9।103।2।1

रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम्. पिञ्जरं पीतनं तालमालं च हरितालके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जर¦ न॰ पिजि--अरच्।

१ हरिताले अमरः

२ स्वर्णे मेदि॰

३ नागकेशरे राजनि॰

४ विहगादिबन्धनस्थाने

५ देहास्थि-वृन्दे च रामाश्रमः।

६ अश्वभेदे पु॰

७ पीतरक्तवर्णे

८ पीतवर्णे च पु॰ हेमच॰।

९ तद्वति त्रि॰

१० सर्पभेदे पु॰[Page4326-b+ 38] भा॰ आ॰

३५ अ॰। स्वार्थे क। पिञ्जरक तत्रार्थे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जर¦ mfn. (-रः-रा-रं) Yellow or tawny, reddish yellow. m. (-रः)
1. A sort of colour, tawny brown, a reddish yellow, or a mixture of red and yellow.
2. A horse, probably a bay or chesnut horse. n. (-रं)
1. Gold.
2. Yellow orpiment.
3. A cage.
4. The ribs or the cavity formed by them, the thorax: seee पञ्जर। E. पिजि to dye or tinge, अरच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जर [piñjara], a. [पिञ्ज्-अरच्] Reddish-yellow, tawny, goldcoloured; शिखा प्रदीपस्य सुवर्णपिञ्जरा Mk.3.17; R.18.4.

रः The reddish-yellow or tawny-brown colour.

The yellow colour; नभो नैरन्तर्यप्रचलिततडित्पिञ्जरमिव Mv.1. 43.

रम् Gold.

Yellow orpiment.

A skeleton.

Cage (for पञ्जर).

The ribs or the cavity formed by them, the thorax.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जर mf( आ)n. reddish-yellow , yellow or tawny , of a golden colour MBh. Ka1v. etc.

पिञ्जर m. a tawny-brown colour W. (also 623699 -ताf. Katha1s. ; 623699.1 -त्वn. Ka1d. )

पिञ्जर m. a horse (prob. bay or chestnut) L.

पिञ्जर m. N. of a mountain Ma1rkP.

पिञ्जर n. (only L. )gold

पिञ्जर n. yellow orpiment

पिञ्जर n. the flower of Mesua Roxburghii

पिञ्जर n. w.r. for पञ्जर(" skeleton " or " cage ").

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a काद्रवेय na1ga. Br. III. 7. ३३. [page२-327+ ३८]

"https://sa.wiktionary.org/w/index.php?title=पिञ्जर&oldid=500931" इत्यस्माद् प्रतिप्राप्तम्