पिञ्जूष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूषः, पुं, (पिञ्जयति हिनस्ति कर्णौ इति । पिजि + बाहुलकात् ऊषन् ।) कर्णमलम् । इति हेमचन्द्रः । २ । २९६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूष पुं।

कर्णमलम्

समानार्थक:पिञ्जूष

2।6।67।2।3

सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम्. नासामलं तु सिङ्घाणं पिञ्जूषं कर्णयोर्मलम्. मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूष¦ पु॰ पिजि--बा॰ ऊषन्। कर्णमले हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूष¦ m. (-षः) The wax of the ear. E. पिजि to stain, ऊषन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूषः [piñjūṣḥ], The wax of the ear (कर्णमल).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूष m. the wax of the ear L.

"https://sa.wiktionary.org/w/index.php?title=पिञ्जूष&oldid=299442" इत्यस्माद् प्रतिप्राप्तम्