पिट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिट, संहतौ । ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-अकंच-सेट् ।) पेटति जनः किञ्चि- द्राशीकरोति शब्दायते वा । इति दुर्गादासः ॥

पिटम्, क्ली, (पेटति संहतो भवतीति । पिट + कः ।) चालः । इति त्रिकाण्डशेषः ॥

पिटः, पुं, (पेटति द्रव्यान्तरैः संहतो भवतीति । पिट सहतौ + कः ।) पेटः । इति धरणिः ॥ पेटारा इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिट पुं।

वंशादिनिर्मितभाण्डः

समानार्थक:कण्डोल,पिट

2।9।26।2।4

प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान्. स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिट¦ संहतौ ध्वनौ च भ्वा॰ पर॰ अक॰ सेट्। पेटति अपेटीत् पिपेट।

पिट¦ न॰ पिट--क।

१ चाले त्रिका॰ (पेटारा)

२ पेटके पु॰ धरणिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिट¦ r. 1st cl. (पेटति)
1. To sound.
2. To assemble or heap together. भ्वा० पर० अक० सेट् |

पिट¦ m. (-टः)
1. A basket for holding grain, a sort of cupboard or granary made of bamboos or canes.
2. A basket, a box. n. (-टं)
1. A house, a hovel.
2. A roof. E. पिट् to collect, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटः [piṭḥ], A box, basket.

टम् A house, hovel.

A roof.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिट m. or n. a basket , box L.

पिट m. a roof L.

पिट m. a sort of cupboard or granary made of bamboos or canes W.

"https://sa.wiktionary.org/w/index.php?title=पिट&oldid=299477" इत्यस्माद् प्रतिप्राप्तम्