सामग्री पर जाएँ

पिटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटकः, पुं, क्ली, (पेटतीति । पिट् + क्वुन् ।) वंश- वेत्रादिमयसमुद्गकः । पेटारी इति पेटा इति पेडा इति च ख्यातः । तत्पर्य्यायः । पेटकः २ पेडा ३ मञ्जूषा ४ । इत्यमरः । २ । १० । ३० ॥ आद्यौ स्वल्पपेटिकायाम् । इति स्वामी ॥ पेटः ५ पेटिका ६ तरिः ७ तरी ८ मञ्जुषा ९ पेडिका १० । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेये । ५० । ८६ । “कुद्दालदात्रपिटकास्तद्वत् स्थाल्यादिभाज- नम् ॥”) विस्फोटे, त्रि । इति मेदिनी । के, १२० ॥ (देहे- स्थानभेदेन जातस्यास्य शुभाशुभमुक्तम् । यथा, बृहत्संहितायाम् । ५२ । १ -- १० । “सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये । ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् ॥ सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्द्ध्नि- सौभाग्यमाराद् दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशी- लताञ्च । तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्ट- दृष्टिं प्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगाश्चाति चिन्ताम् ॥ घ्राणागण्डे वसनसुतदाश्चोष्ठयोरन्नलाभं कुर्य्युस्तद्वच्चिबुकतलगा भूरि वित्तं ललाटे । हन्वोरेवं गलकृतपदा भूषणान्यन्नपाने श्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरूपम् ॥ शिरःसन्धिग्रीवाहृदयकुचपार्श्वोरसि गता अयोघातं घातं सुततनयलाभं शुचमपि । प्रियप्राप्तिं स्कन्धेऽप्यटनमथ भिक्षार्थमसकृद्- विनाशं कक्षोत्था विदधति धनानां बहु सुखम् ॥ दुःखशत्रुनिचयस्य विघातं पृष्ठबाहुयुगजा रचयन्ति । संयमञ्च मणिबन्धनजाता भूषणाद्यमुपबाहुयुगोत्थाः ॥ धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युदरगाः सुपानान्नं नाभौ तदध इह चौरैर्धनहृतिम् । धनं धान्यं घस्तौ युवतिमथ मेढ्रे सुतनयान् धनं सौभाग्यं वा गुदवृषणजाता विदधति ॥ ऊर्वोर्यानाङ्गनालाभं जान्वोः शत्रुजनात् क्षतिम् । शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः ॥ स्फिक्पार्ष्णिपादजाता धननाशागम्यगमनमध्वानम् । बन्धनमङ्गुलिनिचये- ऽङ्गुष्ठे च ज्ञातिलोकतः पूजाम् ॥ उत्पातगण्डपिटका दक्षिणतो वामतस्त्वभीघाताः । धन्या भवन्ति पुंसां तद्विपरीतास्तु नारीणाम् ॥ इति पिटकविभागः प्रोक्त आ मूर्द्धतोऽयं व्रणतिलकविभागोऽप्येवमेव प्रकल्प्यः । भवति मशकलक्ष्मावर्त्तजन्मापि तद्व- न्निगदितफलकारि प्राणिनां देहसंस्थम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटक वि।

विस्फोटः

समानार्थक:विस्फोट,पिटक

2।6।53।2।5

किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका। कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

पिटक पुं।

पेटकः

समानार्थक:पिटक,पेटक,पेटा,मञ्जूषा

2।10।29।3।1

पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता। जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु। पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटक¦ पु॰ पिट--बा॰ क्वुन्। (पेटरा) वेत्रादिनिर्मिते समु-द्गकाकारे पदार्थे अमरः। तेन हरति उत्ससङ्गा॰ ठञ्। पैटकिक पेटकेन हारिणि त्रि॰।

२ स्फोटके पु॰ मेदि॰। देहजातस्फोटशुभाशुभादिकं वृ॰ सं॰

५२ अ॰ उक्तं यथा(
“सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये। ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम्। सुस्निग्ध-व्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यमाराद्-दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलतांच। तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्टदृष्टिंप्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगाश्चातिचिन्ताम्। घोणागण्डे वसनसुतदाश्चोष्ठयोरन्नलाभं कुर्युस्तद्वच्चिवु-कतलगा भूरि वित्तं ललाटे। हन्वोरेवं गलकृतपदाभूषणान्यन्नपाने श्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरू-पम्। शिरःसन्धिग्रीवाहृदयकुचपार्श्चोरसि गता अयोघातंघातं सुततनयलाभं शुचमपि। प्रियप्राप्तिं स्कन्धेऽप्यटन-मथ भिक्षार्थमसकृद्विनाशं कक्षोत्था विदधति धनानांबहुसुखम्। दुःखशत्रु निचयस्य विघातं पृष्ठबाहुयुगजारचयन्ति। संयमं च मणिबन्धनजाता भूषणाद्यमुपबा-हुयुगोत्थाः। धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युद-रगाः सुपानान्नं नाभौ तदथ इह चौरैर्धनहृतिम्। धनंधान्य नस्तौ युवतिमथ मेढ्रे सुतनयान् धनं सोभाग्यं[Page4327-a+ 38] वा गुदवृषणजाता विदधति। ऊर्वोर्यानाङ्गनालाभंजान्वोः शत्रुजनात् क्षतिम्। शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः। स्फिक्पार्ष्णिपादजाता धनना-शागम्यगमनमध्वानम्। बन्धनमङ्गुलिनिचयेऽङ्गुष्ठे चज्ञातिलोकतः पूजाम्। उत्पातगण्डपिटका दक्षिणतोवामतस्त्वभीघाताः। धन्या भवन्ति पुंसां तद्विपरीतास्तुनारीणाम्। इति पिटकविभागः प्रोक्त आमूर्द्धतोऽयंव्रणतिलकविभागोऽप्येवमेव प्रकलप्यः। भवति मशक-लक्ष्मावर्तजन्मापि तद्वन्निगदितफलकारि प्राणिनां देह-संस्थम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटक¦ mfn. subst. (-कः-का-कं) A boil, an ulcer. m. (-कः)
1. A basket, a box.
2. A large basket, or receptacle of basket work, for keeping grain, &c.; a granary.
3. An ornament on Indra's banner. E. पिट् to collect, aff. क्कुन्; also पिट and पेटक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटकः [piṭakḥ] कम् [kam], कम् 1 A box, basket; सशूर्पपिटकाः सर्वे Mb.5. 155.7.

A granary.

A pimple, pustule, small boil or ulcer; (also पिटका or पिटिका in this sense); ततो गण्डस्योपरि पिटका संवृत्ता Ś.2; सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये । ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् ॥ Bṛi. S.52.1.

A kind of ornament on the banner of Indra.

A collection of writings; as विनयपिटकम्.

का A small boil or pimple;

A box, basket; खनित्रपिटके चोभे समानयत गच्छत Rām.2.37.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटक mf( आ)n. (usually n. )a basket or box MBh. R.

पिटक mf( आ)n. etc. ( ifc. इकाMa1nGr2. )

पिटक mf( आ)n. a granary W.

पिटक mf( आ)n. a collection of writings (ci1. त्रि-प्)

पिटक mf( आ)n. a boil , blister Car. (printed पिठक) Ja1takam.

पिटक mf( आ)n. a kind of ornament on इन्द्र's banner MBh. Var.

पिटक m. N. of a man (also पिटाक) g. शिवा-दिL.

"https://sa.wiktionary.org/w/index.php?title=पिटक&oldid=299487" इत्यस्माद् प्रतिप्राप्तम्