पिटङ्कोकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटङ्कोकी, स्त्री, इन्द्रवारुणी । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटङ्कोकी¦ स्त्री पिटं कोकते कु—वा॰ ख मुम्। इन्द्रवा-रुण्यां रत्नमाला।

"https://sa.wiktionary.org/w/index.php?title=पिटङ्कोकी&oldid=508641" इत्यस्माद् प्रतिप्राप्तम्