पिठर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिठरम्, क्ली, (पिठं रातीति । रा + कः ।) मुस्ता । मन्थानदण्डः । इति मेदिनी । रे, १८४ ॥

पिठरः, पुं, (पिठ्यते क्लिश्यतेऽनेनेति । पिठ + करन् ।) गृहभेदः ॥ तत्पर्य्यायः । कुद्रङ्कः २ उद्वाटः ३ । इति त्रिकाण्डशेषः ॥ (यथा, अर्य्यासप्तशत्याम् । ५५२ । “विद्यज्ज्वालावलयितजलधरपिठरोदराद्विनिर्य्यान्ति ॥”) स्थाली । इत्यमरः । २ । ९ । ३१ ॥ (यथा, महाभारते । ३ । ३ । ७२ । “गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ! । यावत् वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ! ॥” अग्निविशेषः । यथा, हरिवंशे । १७८ । ३३ । “पिठरः पतगः स्वर्गश्चागाधो भ्राज एव च । स्वधाकाराश्रयाः पञ्च अयुध्यंस्तेऽपि चाग्नयः ॥” दानवविशेषः । यथा, महाभारते । २ । ९ । १३ । “घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिठर पुं।

स्थाली

समानार्थक:पिठर,स्थाली,उखा,कुण्ड

2।9।31।2।1

अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका। पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

पिठर नपुं।

मुस्ता

समानार्थक:कुरुविन्द,मेघनामन्,मुस्ता,मुस्तक,पिठर

3।3।188।2।1

छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च। मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम्.।

 : नागमुस्ता, मुस्ताभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिठर¦ पु॰ पिठ--करन्।

१ गृहभेदे त्रिका॰

२ मुस्तायां

३ मन्थानदण्डे च न॰ मेदि॰।

४ स्थाल्यां पुंस्त्री॰ स्त्रीत्वे ङीप्। अमरः।

५ दानवभेदे पु॰ भा॰ स॰

९ अ॰। संज्ञायां कन्। पिठरक

६ नागभेदे पु॰ भा॰ आ॰

३५ अ॰। पीलुपाकशब्देदृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिठर¦ mf. (-रः-री) A pot, a pan. n. (-रं)
1. A churning stick.
2. A fragrant grass, (Cyperus rotundus.)
3. A sort of building, a hut or watch box made of bamboos and mats, or as it is sometimes explained, a kind of store room or scullery. E. पिठ pain, रा to take, aff. क; or पिठ-करन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिठरः [piṭharḥ] रम् [ram], रम् 1 A pot, pan, boiler (also पिठरी in this sense); पिठरं क्वथदतिमात्रं निजपार्श्वानेव दहतितराम् Pt.1.324; जठरपिठरी दुष्पूरेयं करोति विडम्बनाम् Bh.3.116.

A book, a manuscript; L. D. B.

Smearing, plastering; L. D. B. -रम् A churning-stick. -रः An addition to a building shaped like a hollow vessel. -Comp. -पाकः the union of cause and effect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिठर mf( ई)n. a pot , pan MBh. Var. etc.

पिठर m. an addition to a building shaped like a hollow vessel L.

पिठर m. a kind of hut or store-room W.

पिठर m. N. of a partic. अग्निHariv.

पिठर m. of a दानवMBh. Hariv.

पिठर n. a churning stick L.

पिठर n. the root of Cyperus Rotundus L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PIṬHARA : A daitya who was a member of the court of Varuṇa. (Śloka 13, Chapter 9, Sabhā Parva).


_______________________________
*7th word in right half of page 590 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पिठर&oldid=432613" इत्यस्माद् प्रतिप्राप्तम्