पिण्डद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डदः, पुं, (पिण्डं ददातीति । दा + कः ।) पिण्डदानकर्त्ता । यथा, -- “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥” इति शुद्धितत्त्वम् ॥ अपि च । “गाङ्गेनेह परां सिद्धिं प्राप्यन्ते वारिणा नराः । पैत्र्याः पश्चात् क्रियाः कार्य्याः सर्व्वाश्चैवौर्द्ध्व- देहिकाः ॥ क्रियां करोति यः पूर्ब्बां पितॄणां यश्च पिण्डदः । प्रायश्चित्तमचीर्णं तत् प्रायश्चित्ती भवेत्तु सः ॥” इत्यग्निपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डद¦ पु॰ पिण्डं ददाति दा--क। श्राद्धे पिण्डदातरिपुत्रादौ
“पिण्डदोऽंशहरश्चैव पूर्वाभावे परः परः” याज्ञ॰तृच् पिण्डदातृ तत्रार्थे
“उभयोरप्यसौ रिक्थी पिण्ड-दाता च धर्मतः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डद¦ mfn. (-दः-दा-दं)
1. Who or what gives the funeral cake to deceased ancestors.
2. One who supports or feeds another. m. (-दः)
1. The nearest male relation who offers the funeral cake.
2. A patron, a master. E. पिण्ड, and द who or what gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डद/ पिण्ड--द mf( आ)n. offering or qualified to offer oblations to deceased ancestors Ya1jn5. MBh.

पिण्डद/ पिण्ड--द m. the nearest male relation W.

पिण्डद/ पिण्ड--द m. a son Gal.

पिण्डद/ पिण्ड--द m. a patron or master Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=पिण्डद&oldid=299733" इत्यस्माद् प्रतिप्राप्तम्