पिण्डयज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डयज्ञ¦ पु॰ पिण्डेन यज्ञः। पिण्डदानरूपे यज्ञरूपे श्राद्धेयाज्ञ॰

३ ।

१६ पिण्डपितृयज्ञे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डयज्ञ/ पिण्ड--यज्ञ m. oblation of balls of rice etc. to deceased ancestors Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=पिण्डयज्ञ&oldid=299939" इत्यस्माद् प्रतिप्राप्तम्