पिण्डिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डिका, स्त्री, (पिण्डन्ते संहतानि भवन्ति पिण्ड्यन्ते राशीक्रियन्ते वा अराणि यस्याम् । पिण्ड + घञ् । गौरादित्वात् ङीष् । ततः कन् । ह्नस्वश्च ।) रथनाभिः । इत्यमरः । २ । ८ । ५६ ॥ सा रथचक्रमध्ये मण्डलाकारा यस्यां सर्व्वाणि काष्ठान्यासज्यन्तें । इति रायमुकुटः ॥ (पिण्डम् । यथा, हारीते प्रथमस्थाने सप्तमेऽध्याये । “कांस्यपात्रे समुद्धृत्य परीक्षेत भिषग्वरः । शुद्धकर्म्मा स तल्लब्ध्वा श्वेतशाल्योदनस्य वा ॥ पिण्डिका तत्र संक्षिप्ता नान्यथा भातिसा पुनः ॥”) पिचिण्डिका । सा जानुनोऽधोमांसलप्रदेशः । इति हेमचन्द्रः ॥ पायेर डिम् इति भाषा ॥ (यथा, चरके सूत्रस्थाने ७ अध्याये । “पकाशयशिरःशूलं वातवर्च्चो निरोधनम् । पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते ॥”) श्वेताम्लिः । इति राजनिर्घण्टः ॥ पीठः । यथा, सूत उवाच । “पिण्डिकालक्षणं वक्ष्ये यथावदनुपूर्ब्बशः । पीठोच्छ्रायं यथावच्च भागान् षोडश कारयेत् ॥ भूमावकः प्रतिष्ठः स्याच्चतुर्भिर्जगतो मता । वृत्तो भागस्तथैकः स्यात् वृत्तपट्टस्य भागतः ॥ भागैस्त्रिभिस्तथा कण्ठं कण्ठपट्ठस्तु भागतः । भागेन वृत्तपट्टस्तु शेषभागेन पट्टिकी ॥ प्रचिन्त्यं भागमेकैकं जगती यावदेव तु । निर्गमस्तु पुरस्तस्या यावद् विशेषपट्टिकाः ॥ पीठिकानान्तु सर्व्वासामेतत् सामान्यलक्षणम् । निःशेषाद्देवताभेदात् शृणुध्वं द्बिजसत्तमाः ॥ स्थण्डिला वाथ वापी च यक्षी वेदी च मण्डला । पूर्णचन्द्रा च वज्री च पद्मा वार्द्धशशिस्तथा ॥ त्रिकोणा दशमी तासां संस्थानञ्च निबोधत । स्थण्डिला चतुरस्रा तु वर्जिता मेखलादिभिः ॥ वापी द्बिमेखला ज्ञेया यक्षी चैव त्रिमेखला । चतुरस्रायतां वेदीं न तां लिङ्गेषु योजयेत् ॥ मण्डला वर्त्तुला या तु मेखलाभिर्गणप्रिया । रिक्ता द्विमेखला मध्ये पूर्णचन्द्रा तु सा भवेत् ॥ मेखलात्रयसंयुक्ता षडस्रा वज्रिका भवेत् । षोडशास्रा भवेत् पद्मा किञ्चिद्ध्रस्वा च मूलतः ॥ तथैव धनुराकारा सार्द्धचन्द्रा प्रशस्यते । त्रिशूलसदृशा तद्वत् त्रिकोणानूर्द्ध्वतो मता ॥ प्रागुदक्प्रवणा तद्वत्प्रशस्ता लक्षणान्विता । परिवेषस्त्रिभागेन निर्द्देशन्तत्र कारयेत् ॥ विस्तारन्तत्प्रमाणन्तु मूले चाग्रे तदूर्द्ध्वतः । जलवाहश्च कर्त्तव्यस्त्रिभागेन सुशोभनः ॥ लिङ्गस्यार्द्धत्रिभागेन स्थौल्येन समधिष्ठिता । मेखला तु त्रिभागेन खातं वै तत्प्रमाणतः ॥ अथवा पादहीनन्तु शोभनं कारयेत् सदा । उत्तरस्थं प्रमाणतु प्रमाणादधिकं भवेत् ॥ स्थण्डिलायामथारोग्यं धनधान्यञ्च पुष्कलम् । गोप्रदा तु भवेत् यक्षी वेदी सम्पत्प्रदा भवेत् ॥ मण्डलायां भवेत् कीर्त्तिर्व्वरदा पूर्णचन्द्रिका । आयुःप्रदा भवेद्वज्री पद्मा सौभाग्यदायिनी ॥ पुत्त्रप्रदार्द्धचन्द्रा स्यात् त्रिकोणा शत्रुनाशिनी । देवस्य यजनार्थन्तु पिण्डिका दश कीर्त्तिताः ॥ शैले शैलमयीं दद्यात् पार्थिवे पार्थिवीन्तथा । दारुजे दारुजां कुर्य्यान्मिश्रे मिश्रान्तथैव च ॥ नान्ययोनिस्तु कर्त्तव्या सदा शुभफलेप्सुभिः ॥ अर्च्चायामसमं दैर्घ्यं लिङ्गायामसमं तथा । यस्य देवस्य या पत्नी तां पीठे परिकल्पयेत् ॥ एवमेतत् समाख्यातं समासात् पीठलक्षणम् ॥” इति मत्स्यपुराणे पीठिकानुकीर्त्तनं २३६ अः ॥ (लिङ्गपीठम् । गौरीपट्टः । यथा, काशीखण्डे बायुसंहितायामुत्तरखण्डे । २८ । ६ । “लिङ्गं पिण्डिकया सार्द्धं पञ्चगव्यैश्च शोधयेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डिका स्त्री।

रथचक्रमध्यमण्डलाकारः

समानार्थक:पिण्डिका,नाभि

2।8।56।2।1

चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्. पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डिका¦ f. (-का)
1. The nave of a wheel.
2. The instep.
3. A stool or seat of various shapes and dimensions. E. पिण्डी as above, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डिका [piṇḍikā], 1 A round or fleshy swelling.

The calf of the leg &c.; विकटोद्बद्धपिण्डिकम् Mb.1.155.33.

The region of the cheeks (गण्डस्थल); भिन्नमस्तकपिण्डिकाः Mb.7. 116.25; see पिण्डि above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डिका f. a globular fleshy swelling (in the shoulders , arms , legs , etc. ; esp. the calf of the leg) Vishn2. Ya1jn5. MBh. etc.

पिण्डिका f. a base or pedestal for the image of a deity or for a लिङ्गVar. Ka1d. AgP.

पिण्डिका f. a bench for lying on Car.

पिण्डिका f. the nave of a wheel L.

पिण्डिका f. a species of musk L.

पिण्डिका f. See. पिण्डक.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of an image, to be purified with पञ्चगव्य. M. २६६. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PIṆḌIKĀ : A stool to install idols. The length of this stool should be equal to that of the idol. The breadth should be its half and the thickness equal to that is the breadth. The exact place where the idol is fixed of called Mekhalā and the hole in the mekhalā should slightly slant towards the north. The pipe (exithole for the water to flow out) called Praṇāla should be as wide as a fourth part of the area of the pīṭha. For a praṇāla of a Śiva temple the length of the same should be half of that of the Piṇḍikā.

The sanctum sanctorum of the temple should be divid- ed into seven divisions and the Piṇḍikā should be fixed by a learned priest in the Brāhmabhāga of the garbhagṛha (sanctum sanctorum). (Chapters 50 and 60, Agni Purāṇa).


_______________________________
*13th word in right half of page 588 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पिण्डिका&oldid=500935" इत्यस्माद् प्रतिप्राप्तम्