पिण्याक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्याकः, पुं, क्ली, (पिनष्टीति । पिषॢ संचूर्णने + “पिनाकादयश्च ।” उणां । ४ । १५ । इति आकप्रत्ययेन निपातनात् साधुः ।) तिल- कल्कः । (अस्य गुणाः यथा, -- “पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ यथा, महाभारते । १२ । १६७ । ३६ । “नवनीतं यथा दध्नस्तथा कामोऽर्थधर्म्मतः । श्रेयस्तैलं हि पिण्याकात् घृतं श्रेय उदश्वितः ॥”) अस्य भक्षणे दोषो यथा, -- “पिण्याकं भक्षयित्वा तु यो वै मामुपसर्पति । तस्य वै शृणु सुश्रोणि ! प्रायश्चित्तं सुशोभनम् ॥ उलूको दशवर्षाणि कच्छपस्तु समास्त्रयः । जायते मानवस्तत्र मम कर्म्मपरायणः ॥” इति वराहपुराणम् ॥ हिङ्गु । वाह्लीकम् । सिह्लकः । इति मेदिनी ॥ (सरलरसः । अस्य पर्य्यायो यथा, -- “तैलपर्णी दधित्थाख्यः पिण्याको रक्तशीर्षकः । वेष्टो रसाह्वः श्रीवासः श्रीपिष्टसरलद्रवौ ॥” इति वैद्यकरत्नमालायाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्याक पुं-नपुं।

तिलकल्कम्

समानार्थक:पिण्याक

3।3।9।2।1

सिते च खदिरे सोमवल्कः स्यादथ सिह्लके। तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

पिण्याक पुं-नपुं।

सिह्लकम्

समानार्थक:पिण्याक

3।3।9।2।1

सिते च खदिरे सोमवल्कः स्यादथ सिह्लके। तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्याक¦ पु॰ न॰ पण--व्यवहारे आकन् नि॰।

१ तिल{??}ल्के

२ हिङ्गुनि

३ वाह्नीके च।

४ सिह्लके पुंस्त्री॰ मेदि॰। स्त्रीत्वे ङीप् तस्त व्रतार्थभक्षणे न दोषः मनुः

११ ।

९२ अन्यत्र दोषो यथा
“पिण्याकं भक्षयित्वा तु यो वैमामुपसर्पति। तस्य वै शृणु मुश्रोणि! प्रायश्चित्तंमुशोभनम्। उलूको दश वर्षाणि कच्छ्रपस्तु समात्रयम्। [Page4331-b+ 38] जायते मानवस्तत्र मम कर्मपारायणः” वराहपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्याक¦ m. (-कः)
1. The sediments of seeds, &c. ground for oil; oil- cake, or the seeds after expression.
2. Saffron.
3. Asafœtida.
4. Incense. E. पिषु to pound or bruise, deriv. irr. [Page451-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्याकः [piṇyākḥ] कम् [kam], कम् 1 Oil-cake; कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि Ms.11.92; Bhāg.5.9.11.

Incense.

Saffron.

Asafoetida.

Residue of seeds ground for oil; श्रेयस्तैलं च पिण्याकात् Pt.3.99.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्याक mn. oil-cake Mn. A1past. MBh. etc.

पिण्याक mn. Asa Foetida L.

पिण्याक mn. incense L.

पिण्याक mn. saffron L.

"https://sa.wiktionary.org/w/index.php?title=पिण्याक&oldid=300381" इत्यस्माद् प्रतिप्राप्तम्