पितृतर्पण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृतर्पणम्, क्ली, (तृप्यन्तेऽनेनेति । तृप् + करणे ल्युट् । पितॄणां तर्पणमिति । यद्बा, तृप + भावे ल्युट् । पितॄणां तर्पणं तृप्तिर्यस्मात् ।) पितृ- तीर्थम् । तत्तु तर्जन्यङ्गुष्ठयोर्म्मध्यम् । इति शब्द- चन्द्रिका ॥ निवापः । इति हेमचन्द्रः ॥ तिलः । इति राजनिर्घण्टः ॥ पितृतीर्थेन पित्रुद्देश्यक- जलदानम् । तस्यानुष्ठानं तर्पणशब्दे द्रष्टव्यम् ॥ पितॄणां तृप्तिमात्रञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृतर्पण¦ न॰

६ त॰।

१ पितॄणां जलदानरूपे तृप्तिजनन-व्यापारभेदे। करणे ल्युट्।

२ पितृतीर्थे शब्दच॰

३ तिलेराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृतर्पण¦ n. (णं)
1. The part of the hand between the middle finger and thumb, sacred to the manes.
2. Gifts in honour of deceased relations, distributed at the Shra4d'dhas or funeral ceremonies.
3. The act of throwing water out of the right hand at seasons of ablution, by way of offering to the manes or deceased ancestors in general. E. पितृ a father, a progenitor, and तर्पण satisfying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृतर्पण/ पितृ--तर्पण n. the refreshing of the -P पितृs (with water thrown from the right hand) , offering water etc. to deceased ancestors Mn. ii , 171 etc. (See. RTL. 394 , 1 ; 410 )

पितृतर्पण/ पितृ--तर्पण n. the part of the hand between the thumb and forefinger (sacred to the -P पितृs) L.

पितृतर्पण/ पितृ--तर्पण n. sesamum L.

"https://sa.wiktionary.org/w/index.php?title=पितृतर्पण&oldid=300672" इत्यस्माद् प्रतिप्राप्तम्