पितृतीर्थम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृतीर्थम्, क्ली, (पितृप्रियं तीर्थम् ।) गया । इति जटाधरः ॥ (गयादि-२२२ पितृवल्लभतीर्थानि मत्स्यपुराणे श्राद्धकल्पे २२ अध्याये उक्तानि । यथा, -- “तीर्थानि कानि शस्तानि पितॄणां वल्लभानि च । नामतस्तानि वक्ष्यामि संक्षेपेण द्बिजोत्तमाः ! । पितृतीर्थं गया नाम सर्व्वतीर्थवरं शुभम् ॥ यत्रास्ते देवदेवेशः स्वयमेव पितामहः । तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः ॥ एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ तथा वाराणसी पुण्या पितॄणां वल्लभा सदा । तत्राविमुक्तसान्निध्यं भुक्तिमुक्तिफलप्रदम् ॥ पितॄणां वल्लभं तद्वत् पुण्यञ्च विमलेश्वरम् । पितृतीर्थं प्रयागन्तु सर्व्वकामफलप्रदम् ॥ वटेश्वरस्तु भगवान् माधवेन समन्वितः । योगनिद्राशयस्तद्वत् सदा वसति केशवः ॥ दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथैव च । नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा ॥ तथा मित्रपदं नाम ततः केदारमुत्तमम् । गङ्गासागरमित्याहुः सर्व्वतीर्थमयं शुभम् ॥ तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिले ह्नदे । तीर्थन्तु नैमिषं नाम सर्व्वतीर्थफलप्रदम् ॥ गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः । तथा यज्ञवराहस्तु देवदेवश्च शूलभृत् ॥ यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः । नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत् पुरा ॥ तदेतन्नैमिषारण्यं सर्व्वतीर्थनिषेवितम् । देवदेवस्य तत्रापि वाराहस्य तु दर्शनम् ॥ यः प्रयाति स पूतात्मा नारायणपदं व्रजेत् । कृतशौचं महापुण्यं सर्व्वपावनिषूदनम् ॥ यत्रास्ते नारसिंहस्तु स्वयमेव जनार्द्दनः । तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा ॥ सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा । कुरुक्षेत्रं महापुण्यं सर्व्वतीर्थसमन्वितम् ॥ तथा च सरयूः पुण्या सर्व्वदेवनमस्कृता । इरावती नदी तद्बत् पितृतीर्थाधिवासिनी ॥ यमुना देविका काली चन्द्रभागा दृषद्बती । नदी वेणुमती पुण्या परा वेत्रवती तथा ॥ तथा च वदरीतीर्थं गणतीर्थं तथैव च । जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव च ॥ श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा । तथैव शारदातीर्थं भद्रकालेश्वरं तथा ॥ वैकुण्ठतीर्थञ्च परं भीमेश्वरमथापि वा । एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम् ॥ तीर्थं मातृगृहं नाम करवीरपुरं तथा । कुशेश्वरञ्च विख्यातं गौरीशिखरमेव च ॥ नकुलेशस्य तीर्थञ्च कर्दमालं तथैव च । दण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा ॥ सप्त गोदावरीतीर्थं सर्व्वतीर्थेश्वरेश्वरम् । तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः ॥ एष तूद्देशतः प्रोक्तस्तीर्थानां संग्रहो मया । वागीशोऽपि न शक्नोति विस्तरात् किमु । मानुषः ॥ सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः । वर्णाश्रमाणां गेहेऽपि तीर्थन्तु समुदाहृतम् ॥ एतत्तीर्थेषु यच्छ्राद्धं तत् कोटिगुणमिष्यते । यस्मात् तस्मात् प्रयत्नेन तीर्थं श्राद्धं समाच- रेत् ॥” * ॥) तर्ज्जन्यङ्गुष्ठयोर्मध्यम् । इत्यमरः ॥ “अन्तराङ्गुष्ठदेशिन्योः पितॄणां तीर्थमुत्तमम् ॥” इति कौर्म्मे उपविभागे ११ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=पितृतीर्थम्&oldid=148890" इत्यस्माद् प्रतिप्राप्तम्