पितृत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृत्व¦ n. (-त्वं)
1. Paternity.
2. The state or condition of a Pitr4i, or deified progenitor. E. त्व added to पितृ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृत्व/ पितृ--त्व n. fatherhood , paternity

पितृत्व/ पितृ--त्व n. the state or condition of a पितृor deified progenitor MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=पितृत्व&oldid=300693" इत्यस्माद् प्रतिप्राप्तम्