पितृदेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृदेव/ पितृ--देव m. pl. the -P पितृs and the gods Mn. iii , 18

पितृदेव/ पितृ--देव m. a partic. class of divine beings R. (= कव्यवाहना-दयःSch. )

पितृदेव/ पितृ--देव mfn. worshipping a father TA1r.

पितृदेव/ पितृ--देव mfn. connected with the -P पितृs and the gods BhP.

"https://sa.wiktionary.org/w/index.php?title=पितृदेव&oldid=300728" इत्यस्माद् प्रतिप्राप्तम्