पितृमेध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृमेध¦ n. (-धं) Obsequial rites. E. पितृ, and मेध sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृमेध/ पितृ--मेध m. oblation made to the -P पितृs S3rS. Mn. MBh. etc.

पितृमेध/ पितृ--मेध m. N. of wk.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृमेध पु.
(पितॄणां मेधः) पितरों के लिए अन्त्येष्टि क्रिया, जिसमें शव को गाड़ना, हड्डियों को इकट्ठा करना, मिट्टी के ढेलों का सञ्चय करना आदि समाहित है, बौ.पि.मे. 8०223; द्रष्टव्य श्रौ.को. (अं.) I.1०33-1132।

"https://sa.wiktionary.org/w/index.php?title=पितृमेध&oldid=500942" इत्यस्माद् प्रतिप्राप्तम्