पितृयाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृयाण¦ n. (णं) The carriage of the manes, a car to convey holy persons after their decease to heaven. E. पितृ a progenitor, and यान a vehicle. पितरो यान्ति अनेन या-करणे ल्युट् संज्ञात्वात् णत्वम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृयाण/ पितृ--याण (Ved.) mfn. trodden by or leading to the -P पितृs (path) RV. AV. ChUp.

पितृयाण/ पितृ--याण m. (Ved.)(with or scil. पथिन्)the path leading to the -P पितृs RV. AV. MBh. etc.

पितृयाण/ पितृ--याण n. (Ved.)the vehicle of the -P पितृs , a car to convey virtuous persons after their decease to heaven W.

"https://sa.wiktionary.org/w/index.php?title=पितृयाण&oldid=500944" इत्यस्माद् प्रतिप्राप्तम्