पितृवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृवत्¦ mfn. (-वान्-वती-वत्) Having a father living, &c. E. पितृ, and मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृवत् [pitṛvat], a. Having a father living. -ind. Like a father or the Manes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृवत्/ पितृ--वत् mfn. having a -ffather living W.

पितृवत्/ पितृ--वत् ind. like a father Mn. vii , 80

पितृवत्/ पितृ--वत् ind. like the -P पितृs , as if for the -P पितृs etc. RV. Gr2S3rS.

"https://sa.wiktionary.org/w/index.php?title=पितृवत्&oldid=301039" इत्यस्माद् प्रतिप्राप्तम्