पितृव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृव्यः, पुं, (पितुर्भ्राता । “पितृव्यमातुलमाता- महपितामहाः ।” ४ । २ । ३६ । इत्यत्र “पितुर्भ्रातरि व्यत् ।” इति वार्त्तिकोक्त्या व्यत्- प्रत्ययः ।) पितृभ्राता । इत्यमरः । २ । ६ । ३१ ॥ अपि च । “पितृव्यो जनकभ्राता ज्येष्ठतातोऽग्रजो यदि । पितुः कनिष्ठभ्राता तु खुल्लतातोऽभिधीयते ॥” इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृव्य पुं।

पितुर्भ्राता

समानार्थक:पितृव्य

2।6।31।2।1

पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः। पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृव्य¦ पु॰ पितृर्णाता पितृ + व्यत्। ज्येघे कनिष्ठे वा पितु-चांतरि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृव्य¦ m. (-व्यः)
1. A paternal uncle.
2. Any elderly relation. E. पितृ a father, व्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृव्यः [pitṛvyḥ], 1 A father's brother, paternal uncle.

Any elderly male relation; Ms.2.13. -Comp. -पुत्रः a father's brother's son, cousin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृव्य m. a father's brother , paternal uncle Mn. MBh. etc. (also -कHParis3. )

पितृव्य m. any elderly male relation Pan5c. [ cf. Gk. ? ; Lat. patruus.]

"https://sa.wiktionary.org/w/index.php?title=पितृव्य&oldid=301093" इत्यस्माद् प्रतिप्राप्तम्