पितृष्वसा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितृष्वसा, [ऋ] स्त्री, (पितुः स्वसा भगिनी । “मातृपितृभ्यां स्वसा ।” ८ । ३ । ८४ । इति षत्वम् ।) पितुर्भगिनी । पिसी इति भाषा । यथा, “मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा । श्वश्रूः पूर्ब्बजपत्नी च मातृतुल्याः प्रकीर्त्तिताः ॥” इति दायभागः ॥

"https://sa.wiktionary.org/w/index.php?title=पितृष्वसा&oldid=148925" इत्यस्माद् प्रतिप्राप्तम्