पित्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्तम्, क्ली, (अपिदीयते प्रकृतावस्थया रक्ष्यते विकृतावस्थया नाश्यते वा शरीरं येनेति । अपि + दे ङ पालने, दो य च्छेदने वा + क्तः । “अच उपसर्गात्तः ।” ७ । ४ । ४७ । इति तादेशः । अपेरल्लोपः ।) शरीरस्थधातुविशेषः । तत्- पर्य्यायः । मायुः २ । इत्यमरः । २ । ६ । ६२ ॥ पलज्वलः ३ । इति शब्दरत्नावली ॥ तेजः ४ तिक्तधातुः ५ उष्मा ६ अग्निः ७ अनलः ८ । विस्रत्वात् प्रभूतपूतिवक्षःकक्षास्यशिरःशरीर- गन्धाः कट्वम्लत्वादल्पशुक्रव्यवायापत्याः । त एवं गुणयोगात् पित्तला मध्यबला मध्यायुषो ज्ञान- विज्ञानवित्तोपकरणवन्तश्च ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्त नपुं।

पित्तम्

समानार्थक:मायु,पित्त

2।6।62।2।2

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्त¦ न॰ अपि + दो--क्त तादेशः अल्लोपः न दीर्घः। देहस्थेधातुभेदे तत्स्वरूपादि भावप्र॰ उक्तं यथा
“पित्तमुष्णं द्रवं पीतं नीलं सत्त्वगुणोत्तरम्। सरं कटुर्लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः”। पीतन्निरामम् नीलंसामम्। एकं पित्तंवातवन्नानास्थानकर्मभेदैः पञ्चविधम्। तेषां पित्तानां नामान्याह
“पाचकं रञ्जकञ्चापि सा-धकालोचके तथा। भ्राजकञ्चेति पित्तस्य नामानिस्थानभेदतः” अथ पाचकादीनां स्थानान्याह
“अग्न्या-शये यकृत्प्लीह्नोर्हृदये लोचनद्वये। त्वचि सर्वशरी-रेषु पित्तं निवसति क्रमात्” अथ तेषां कर्माण्याह।
“पाचकं तचते भुक्तं शेपाग्निबलवर्द्धनम्। रसमूत्र-पुरीषाणि विरेचयति गित्यशः”। पाचकं पित्तमाम-पक्वाशयमध्यस्थं षड्विधनाहारं भोज्यं भक्ष्यं चर्व्यंलेह्यं चूष्यं पेयं पचति दोषरसमूत्रपुरीषाणि पृथर्क्क-रोति च। तदग्न्याशयस्थमेव स्वशक्त्या रसरञ्जनहृद-यस्थकफतमोपनोदनरूपग्रहणप्रभाप्रकाशनाभ्यङ्गलेपादि-पाचनाद्यग्निकर्मणां विशेषाणां पित्तस्थानानामनुग्रहंकरोति। शेषाण्यपि पित्तस्थानानि यकृत्श्लीहादीनिभागेन गत्वा तत्र तत्र रसरञ्जनादिकर्ममिरुपकरोती-त्यर्थः। कथम्मूतं पाचकं पित्तं शेषाग्नियलवर्द्धनम् शेषाअग्नयः पृथिव्यादिमहाभूतगणाः। यत उक्तं चरकेण
“भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनामसाः” इति। ऊष्माणः अग्नयः। यत उक्तं वाग्भटेम
“दोषधातुमका-दीनामूष्मेत्यात्रेयशासगम्” इति। दोषधातुमलादीनामूष्मै-वाग्निरित्यर्थः। रसादिसप्तधातुगताः तेषां यलबर्द्ध-नम् यथा गृहे स्थापितानि रत्नानि सृद्योतवद्दूर-भास्वराणि तान्यवि दीपज्योतिषा दूरप्रकाशकानि म-वन्ति तथा अग्न्याशयस्थपाचकाग्नितेजसा सर्वे अग्नयोबलवन्तो भवन्ति तथा च वाग्भटः
“अन्नस्य पक्तासर्वेषां पक्तॄणामधिको मतः। तन्मूलास्ते च तद्वृद्धिक्षय-वृद्धिक्षयात्मकाः” इति। ननु पित्तादन्योऽग्निराहोस्वि-त्पित्तमेवाग्नरिति सन्देहः। उच्यते पित्तस्योष्णादिगुण-द्वाराहारपाचनरञ्जनदर्शनादिकर्माणि न खलु पित्तष्यतिरेकेणान्योऽग्निः। तस्मादग्निरूपस्यैव पित्तस्य स्थानभेदात्पाचकरञ्जकसाधकालोचकभ्राजकसज्ञाः। तथा च[Page4336-a+ 38] वाग्भटः
“पाचकं तिलमानं स्यात् काठिन्यान्नास्य दो-षता। अनुगृह्णात्यविकृतं पित्तं पाकोष्मदर्शनैः। क्षु-त्तृट्रुचिप्रमामेधाधीशौर्य्यतनुमार्दवैः। पित्तं पञ्चात्मकंतच्च पक्वामाशयमध्यगम्। पञ्चभूतात्मकत्वेऽपि यत्तैज-सगुणोदयम्। त्यक्तद्रवत्वं पाकादिकर्मणानलशब्दितम्। पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा। तत्रस्थमेवपित्तानां शेषाणामप्यनुग्रहम्। करोति बलदानेन पा-त्तकं नाम तत्स्मृतम्। ननु यदि पित्ताग्न्योरभेदस्तदाकथं घृतं पित्तस्य शमकभग्नेर्दीप्रकमिति। तथा मत्स्याःपित्तं कुर्वन्ति न च तेऽग्निदीप्तिकरा इति। तथा सम-दोषः समाग्निश्चेत्यपि वक्तुं न युज्यते। तथा
“द्रवंस्निग्धमधोगञ्च पित्तं वह्निरतोऽन्यथेति”। अत्रोच्यते। पित्तमग्नेः सन्तताधिष्ठानम्। तथा चोक्तं तन्त्रान्तरे
“अग्निर्भिन्नगुणैर्युक्तः पित्तं भिन्नगुणैस्तथा। द्रवं स्निग्ध-मधोगञ्च पित्तं वह्निरतोऽन्यथा। तस्मात्तेजोमयं पित्तंपित्तोष्मा यः स शक्तिमान्। स सञ्चरति कुक्षिस्थः सर्वतोधमनीमुखैः। स कायाग्निः स कायोष्मा स पक्ता सच जीवनम्। अनन्यगतिरित्येवं देहे कायाग्निरुच्यते” अन्यच्च
“वामपार्श्वाश्रितं नाभेः किञ्चित् सोमस्य मण्ड-लम्। मन्मध्ये मण्डलं सौर्य्यं तनम्ध्येऽग्निर्व्यव-स्थितः। जरायुमात्रप्रच्छन्नः काचकोशस्थ दीपवत्”। तथाच मधुकोषे
“द्रवतेजःसमुदायात्मकस्यापि पित्तस्य तेजोभागोऽग्निरिति”। तेन पित्तमप्यग्निवन्मन्यते अतिता-पितायोगोलकवत्। परमार्थतस्तु अग्निः पित्ताद्भिन्न ए-येति सिद्धान्तः। अतएवाह रसप्रदीपे
“जाठरो भगवा-नग्निरीश्वरोऽन्नस्य पाचकः। सौक्ष्म्याद्रसानाददानोविभक्तुं नैव शक्यते। नाभौ मध्ये शरीरस्य विशेषात्सोममण्डलम्। सोममण्डलमध्यस्थं विद्यात्सूर्य्यस्यमण्डलम्। प्रदीपवत्तत्र नॄणां स्थितो मध्ये हुताशनः। सूर्य्यो दिवि यथा तिष्ठं स्तेजोयुक्तैर्गभस्तिभिः। विशोष-यति सर्वाणि पल्वलानि सरांसि च। तद्वच्छरीरिणां भुक्तंज्वलनो नामिमाश्रितः। मयूखैः पचते क्षिप्रन्नानाव्य-ञ्जनसंस्कृतम्। स्थूलकायेषु सत्त्वेषु यवमात्रः प्रमाणतः। ह्रस्वकायेषु सत्त्वेषु तिलमात्रः प्रमाणतः। कृमकीट-पतङ्गेष्र बालमात्रोऽवतिष्ठते” इति। पुनः प्रकृतमनुसरति
“रञ्जकं नाम यत्पित्तं तद्रसं शोणितं नयेत्। यत्तुसाधकसंज्ञं तत्कुर्य्याद् बुद्धि धृतिं स्मृतिम्”। धृतिं मेधाम्
“यदालोचकसंज्ञं तद्रूपग्रहणकारणम्।
“भ्राजकं का-[Page4336-b+ 38] न्तिकारि स्याल्लेपाम्यङ्गादिपाचकम” वातापत्तादिनिरूपणे। स्थानान्तरे तत्रैव पित्तप्रकृतिक उक्तो यथा
“पित्तप्रकृ-तिको यादृक् तादृशोऽथ निगद्यते। अकालपलितो गौरःक्रोधी स्वेदी च बुद्धिमान्। बहुभुक् ताम्रनेत्रश्च स्वप्नेज्योतींषि पश्यति। श्यामकेशः क्षमी स्थूलो बहुवीर्योमहावलः। पित्तं वह्निर्वह्निजं वा तदस्मात् पित्तोद्रिक्त-स्तीव्रतृष्णो बुभुक्षुः। गौरोष्णाङ्गस्ताम्रहस्तोङ्घ्रिरक्तःशूरोमानी पिङ्गकेशोऽल्पलोमा”। पित्तस्योपशमहेतुरुक्त-स्तत्रैव
“तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनज्यो-त्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्पर्शनम्। सर्पिः-क्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं पानाहारविहारभे-षजमिदं पित्तं प्रशान्तिं नयेत्”। पित्तप्रकोपकारणा-न्युक्तानि
“कद्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवा-सातपस्त्रीसम्भोगतृषाक्षुधाभिहननव्यायाममद्यादिभिः। भुक्तेऽजीर्य्यति भोजने च शरदि ग्रीष्मे तथा प्राणिनांमध्याह्ने च यथार्द्धरात्रसमये पित्तप्रकोपो भवेत्” भावप्र॰
“पित्तञ्च तिक्ताम्लरसञ्च सारकं तूष्णं द्रवं तीक्ष्णमिदंमधौ बहु। वर्षान्तकाले मृशमर्द्धरात्रे मध्यन्दिनेऽत्राप्युदिते च कुप्यति” राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्त¦ n. (-त्तं) Bile, the bilious humour. E. अपि certainly, दो to des- troy, or देङ् to nourish, aff. क्त, deriv. irr., or तप् to inflame, aff. क्त, and the radical letters transposed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्तम् [pittam], Bile, one of the three humours of the body (the other two being वात and कफ and its chief quality (heat); पित्तं यदि शर्करया शाम्यति को$र्थः पटोलेन Pt.1.378; पित्तमुष्णं द्रवं पीतं नीलं सत्त्वगुणोत्तरम् । सरं कटु घु स्निग्धं तीक्ष्ण- मम्ले तु पाकतः ॥; मध्याह्ने च यथार्धरात्रसमये पित्तप्रकोपो भवेत् Bhāva. P. -Comp. -अतीसारः a bilious form of diarrhœa. -अभिष्यन्दः a bilious form of ophthalmia. -अरिः N. of several plants लाक्षा, वर्वर &c. -उपहत a. affected by bile; पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् K. P.1. 478. -कोशः, -षः the gall-bladder. -क्षोभः excess or derangement of the bilious humour. -गदिन् a. bilious, affected by bile. -ज्वरः, -दाहः a bilious fever. -द्राविन् the sweet citron. -धर a. bilious. -धरा f. A kind ofKalā (one of the substrata of the humours) in the body; षष्ठी पित्तधरा नाम या कला परिकीर्तिता । पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता; Susruta. -प्रकृति a. of a bilious of choleric temperament. -प्रकोपः excess and vitiation of the bilious humour. -भेदः see पित्तक्षोभः; अवीनां पित्तभेदश्च सर्वेषा- मिति नः श्रुतम् Mb.12.283.55. -भेषजम् a sort of pulse (Mar. मसूर). -रक्तम् plethora. -वल्लभा see अतिविषा.-वायुः flatulence caused by the excess and vitiation of the bilious humour. -विदग्ध a. impaired by bile.-विनाशन, -शमन, -हर a. antibilious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्त n. ( etym. unknown) bile , the bilious humour (one of the three humours [See. कफand वायु] or that secreted between the stomach and bowels and flowing through the liver and permeating spleen , heart , eyes , and skin ; its chief quality is heat) AV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=पित्त&oldid=500946" इत्यस्माद् प्रतिप्राप्तम्