पित्सत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्सत्¦ त्रि॰ पतितुमिच्छति पत--सन् इस् अभ्यासलोपः।

१ पतितुमिच्छायुते

२ खगे पुंस्त्री॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्सत्¦ mfn. (-सन्-सन्ती-सत्)
1. Habitually falling or coming down.
2. Obtained, gained. m. (-सन्) A bird. E. पत् to fall or alight, शतृ aff., and desiderative form; the reduplicate syllable omitted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्सत् [pitsat], m. A bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्सत् mf( अन्ती)n. ( पत्Desid. )being about to fly or fall etc.

पित्सत् m. a bird L.

"https://sa.wiktionary.org/w/index.php?title=पित्सत्&oldid=301564" इत्यस्माद् प्रतिप्राप्तम्