पिनद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिनद्धः, त्रि, (अपि नह्यते स्मेति । अपि + नह + क्तः । अपेरल्लोपः ।) परिहितवस्त्रादि । तत्- पर्य्यायः । आमुक्तः २ प्रतिमुक्तः ३ अपिनद्धः ४ । इत्यमरः । २ । ८ । ६५ ॥ (आच्छादितः । यथा, भागवते । ११ । ८ । ३३ । “यदस्थिभिर्निर्म्मितवंशवंश्य- स्यूलं त्वचा रोमनखैः पिनद्धम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिनद्ध वि।

परिहितकवचः

समानार्थक:आमुक्त,प्रतिमुक्त,पिनद्ध,अपिनद्ध

2।8।65।1।3

आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्. संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिनद्ध¦ त्रि॰ अपि + नह--क्त अल्लोपः। परिहिते वस्त्रादौहेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिनद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Clothed.
2. Accoutred.
3. Dressed.
4. Con- cealed.
5. Pierced. E. अपि, and नह् to bind, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिनद्ध [pinaddha], p. p.

Fastened, tied or put on; आलिङ्गन्तु गृहीतधूपसुरभीन् स्तम्भान् पिनद्धस्रजः Mu.3.2.

Dressed.

Hid, concealed.

Pierced, penetrated.

Wrapped, covered, enveloped.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिनद्ध/ पि-नद्ध mfn. tied or put on , fastened , wrapped , covered , dressed , armed MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=पिनद्ध&oldid=500948" इत्यस्माद् प्रतिप्राप्तम्