पिनष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्दे
2.3.86
भनक्ति[bg] मोटयति भञ्जयति मोटति मुटति म्रदते मुद्नाति पिनष्टि क्षुन्ते क्षुणत्ति सञ्चूर्णति पाशयति

"https://sa.wiktionary.org/w/index.php?title=पिनष्टि&oldid=421584" इत्यस्माद् प्रतिप्राप्तम्