सामग्री पर जाएँ

पिन्व्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिन्व् [pinv], 1 U. (पिन्वति-ते)

To cause to swell or overflow.

To wet, moisten.

To emit, discharge, pour forth.

(Ātm.) To swell, overflow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिन्व् cl.1 P. ( Dha1tup. xv , 79 ) पिन्वति( p. पिन्वत्RV. ; पिन्वत्AV. ; pf. पिपिन्वRV. ; A1. 3. pl. पिन्विरे; p. पिन्वानib. ; aor. अपिन्वीत्Gr. ; fut. पिन्विष्यति, विताib. ) , to cause to swell , distend; to cause to overflow or abound RV. AV. Br. Gr2S3rS. ; A1. पिन्वते, to swell , be distended , abound , overflow ib. (also A1. P. and in S3Br. P. for A1. ) : Caus. पिन्वयति= P. पिन्वतिS3Br.

"https://sa.wiktionary.org/w/index.php?title=पिन्व्&oldid=301825" इत्यस्माद् प्रतिप्राप्तम्