पिपासा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपासा, स्त्री, (पातुमिच्छेति । पा + सन् + अः । ततष्टाप् ।) पानेच्छा । तत्पर्य्यायः । तृष्णा २ तर्षः ३ उपलासिका ४ तृट् ५ तृषा ६ उदन्या ७ । इति हेमचन्द्रः । ३ । ५८ ॥ (यथा, सुश्रुते सूत्रस्थाने १ अध्याये । “स्वाभाविकाः क्षुत्पि- पासाजरामृत्युनिद्राप्रभृतयः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपासा स्त्री।

पिपासा

समानार्थक:उदन्या,पिपासा,तृष्,तर्ष,तृष्णा

2।9।55।2।2

सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्. उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपासा¦ स्त्री पातुमिच्छा पा--पाने सन् भावे अ। पातुमिच्छा-याम् सा च प्राणवृत्तिः ऊर्मिभेदः
“बभुक्षा च पिपासाच प्राणस्य, मनसः स्मृतौ। शीकमोहौ, शररस्य ज्वरा-मृत्यू षडूर्मयः” शा॰ यि॰। तद्वेतुः पित्तमेदस्तच्छब्दे[Page4337-b+ 38] दृश्यम्। तारका॰ इतच्। पिपासित संजातपिपासे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपासा¦ f. (-सा) Thirst. E. पा to drink, in the desiderative form, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपासा [pipāsā], Thirst.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपासा/ पिपा f. thirst S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=पिपासा&oldid=500950" इत्यस्माद् प्रतिप्राप्तम्