पिपीलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपीलकः, पुं, (अपिपीलतीति । अपि + पील स्तम्भने + ण्वुल् । अपेरल्लोपः ।) पीलकः । इति हेमचन्द्रः । ४ । २७२ ॥ डेउया पि~पीडा इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपीलक¦ पु॰ अपि--पील--ण्वुल् अल्लोफ। (डेओपिप्पडा)ख्याते

१ कीटे (क्षुदेपिप्डा)

२ ख्यात कीटे स्त्री टाप्। हेमच॰। अच्--पिपीलोऽप्यत्र शब्दच॰ गौरा॰ ङीष्पिपीलीत्यप्यत्र हेम॰। क्षुद्रकीटे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपीलक¦ m. (-कः) A large black ant. f. (-लिका) The common small red ant. E. अपि, पील to stop, ण्वुल् aff. and the initial rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपीलकः [pipīlakḥ], A large black ant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपीलक/ पिपी m. a large black ant ChUp. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=पिपीलक&oldid=500951" इत्यस्माद् प्रतिप्राप्तम्