पिप्पलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पलः, पुं, (पिप्पलं जलं सिच्यमानत्वेनास्त्यस्य मूलावच्छेदे इति । पिप्पल + “अर्शआदिभ्यो- ऽच् ।” ५ । २ । १२७ । इत्यच् ।) अश्वत्थवृक्षः । (यथा, महाभारते । २ । २१ । ८ । “वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः । लोध्राणाञ्च शुभाः पार्थ ! गौतमौकःसमी- पजाः ॥”) मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति । अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल ॥ प्रत्यब्दमर्च्चयिष्यन्ति त्वां ज्येष्ठां गृहधर्म्मिणः । तेष्वियं श्रीः कनिष्ठा ते सदा तिष्ठत्वनामया ॥” इति पाद्मोत्तरखण्डे । १६० -- १६१ । अध्यायौ ॥ (रेवत्यां जातो मित्रस्य पुत्त्रविशेषः । यथा, भागवते । ६ । १८ । ६ । “रेतः सिषिचतुः कुम्भे उर्व्वश्याः सन्निधौ द्रुतम् । रेवत्यां मित्र उत्सर्गमरिष्ठं पिप्पलं व्यधात् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पलः [pippalḥ], 1 The holy fig-tree (Mar. पिंपळ); Y.1.32.

A nipple.

The sleeve of a jacket or coat.

A bird kept free (not confined in a cage).

लम् A berry in general.

A berry of the holy fig-tree.

Sensual enjoyment; Bhāg.3.4.8.

Water.

The effect arising from acts (कर्मजन्यफल); Muṇḍa.3.1.1; एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नो$पि बलेन भूयान् Bhāg.11. 11.6. -Comp. -अद, -अशन a.

eating the fruit of the Pippala tree.

given to sensual pleasures.

"https://sa.wiktionary.org/w/index.php?title=पिप्पलः&oldid=302068" इत्यस्माद् प्रतिप्राप्तम्