पियाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पियालः, पुं, (पीयते तर्पयतीति । पीय + “पीयु- कणिभ्यां कालन् ह्नस्वः सम्प्रसारणञ्च ।” उणां ३ । ७६ । इति कालन् ह्नस्वश्च ।) वृक्षविशेषः । अस्यैव बीजं चिरौञ्जीति ख्यातम् । तत्पर्य्यायः । राजादनम् २ सन्नकद्रुः ३ धनुष्पटः ४ । इत्य- मरः । २ । ४ । ३५ ॥ राजातनम् ५ राजातनः ६ प्रियालः ७ सन्नः ८ कद्रुः ९ धनुः १० पटः ११ । इति तट्टीका ॥ ह्नसन्नकः १२ धन्वपटः १३ पियालकः १४ । इति शब्दरत्नावली ॥ खरस्कन्धः १५ चारः १६ बहुलवल्कलः १७ तापसेष्टः १८ ॥ (यथा, भागवते । ८ । २ । १० । “चूतैः पियालैः पनसैराम्रैराम्रातकैरपि ॥”) तस्य गुणाः । पित्तकफास्रनाशित्वम् । इति भावप्रकाशः ॥ अस्य फलगुणाः । मधुरत्वम् । स्निग्धत्वम् । बृंहणत्वम् । वातपित्तनाशित्वञ्च । इति राजवल्लभः ॥ गुरुत्वम् । सरत्वम् । दाह- ज्वरतृषापहत्वञ्च । तस्य मज्जगुणाः । मधु- रत्वम् । वृष्यत्वम् । पित्तानिलापहत्वम् । हृद्य- त्वम् । अतिदुर्जरत्वम् । स्निग्धत्वम् । विष्टम्भि- त्वम् । आमवर्द्धनत्वञ्च । इति भावप्रकाशे पूर्ब्ब- खण्डे प्रथमो भागः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पियाल¦ पु॰ पी--पाने कालन्। पीतसाले (पेयासाल) (मुर-गा) वृ{??}भेदे अमरः
“पियालस्तु खरःस्कन्धसारो ब-{??}। राजादनस्तापसेष्टः सन्नकद्रुर्द्धनुष्पटः।{??} पित्तकफास्रघ्नस्तत्फलं मधुरं मुरु। स्निग्धं सरं{??}रुत्पित्तदाहज्वरतृषापहम्। पियालमज्जा मधुरोदुष्यः पित्तानिलापहः। हृद्योऽतिदुर्ज्वरः स्निग्धो वि-ष्ट{??} चामवर्द्धनः” भावार॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पियाल¦ m. (-लः) A tree, called in Hindi also Chironji, (whence it has been named Chironjia sapida, Rox. in the catalogue it is termed Buchanania, latifolia, Rox.;) in Bengal, commonly Piya or Piyal. E. पीय a sautra root, to regard, Una4di aff. कालन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पियालः [piyālḥ], N. of a tree; मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विघ्रित- दृष्टिपाताः Ku.3.31. -लम् The fruit of this tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पियाल m. (for प्रियालSee. )the tree Buchanania Latifolia (in Bengal commonly called Piyal)

पियाल n. its fruit MBh. Hariv. R.

"https://sa.wiktionary.org/w/index.php?title=पियाल&oldid=302337" इत्यस्माद् प्रतिप्राप्तम्