पिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिल, क नुदि । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, पेलयति । नुदि प्रेरणे । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिल¦ प्रेरण चु॰ उभ॰ सक॰ षेट्। पेलयति ते अपीविलत्--त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिल¦ r. 10th cl. (पेलयति-ते)
1. To throw, to cast or send.
2. To incite. चु० उभ० सक० स्रेट् |

"https://sa.wiktionary.org/w/index.php?title=पिल&oldid=302355" इत्यस्माद् प्रतिप्राप्तम्