पिश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिश, श प अवयवे । इति कविकल्पद्रुमः ॥ (तुदां-मुचां-परं अकं-सेट् ।) श प, पिंशति पटः अवयवी स्यादित्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिश¦ अवयये समूहस्यांशभावे अक॰ दीपनायां सक॰ तुदा॰मुचा॰ पर॰ सेट्। पिंशति घटः समूहीभवतीत्यर्थः।
“त्वष्टा रूपाणि पिंशतु” ऋ॰

१० ।

१८

४ ।

१ दीपयतु इत्यर्थःअपेशीत् पिपेश।

पिश(स)¦ त्रि॰ पिश--क।

१ पापनिर्मुक्ते

२ बहुरूपे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिश¦ r. 1st. cl. (पिंशति)
1. To be decomposed, to be reduced to consti- tuent parts.
2. To be organised.
3. To enlighten, to light. अवयवे समूहस्यांशभावे अक० दीपनायांसक० तुदा० मुचा० पर० सेट् |

पिश(स)¦ mfn. (-शः-शा-शं) Free from sin. n. (शं) Having many forms. E. पिश to organise, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिश [piśa], a.

Free from sin

Multiform.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिश m. = रुरु, a sort of deer (probably so called from its colour ; See. next) RV. i , 64 , 8 ( Sa1y. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piśa is found in one passage of the Rigveda,[१] where Sāyaṇa takes it to mean a deer (ruru).

  1. i. 64, 8. Cf. Av. xix. 49, 4;
    Zimmer, Altindisches Leben, 83;
    Max Müller, Sacred Books of the East, 32, 118;
    Geldner, Rigveda, Glossar, 110.
"https://sa.wiktionary.org/w/index.php?title=पिश&oldid=500956" इत्यस्माद् प्रतिप्राप्तम्