पिस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिस, इ कि द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां- पक्षे भ्वां-परं-अकं-सेट् । इदित् ।) इ, पिंस्यते । कि, पिंसयति पिंसति । द्युतिर्दीप्तिः । इति दुर्गादासः ॥

पिस, ऋ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ऋ, अपिपेसत् अपिपिसत् । पिपे- सतुः पिपिसतुः । इति दुर्गादासः ॥

पिस, क षट्टार्थे । गत्याम् । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं-सेट् ।) क, पेसयति । मूर्द्धन्या- न्तोऽयमिति केचित् । षट्टार्थो निकेतनहिंसा- बलदानानि । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिस¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। पेसति अपेसीत् पिपेस ऋदित् अपिपेसत्--त।

पिस¦ दीप्तौ वा चु॰ उभ॰ पक्षे भ्वा॰ पर॰ अक॰ सेट् इदित्। पिंसयति ते अपिपिंसत् त। पक्षे पिंसति अपिंसीत्। [Page4340-a+ 38]

पिस¦ वासं बले च अक॰ बधे दाने गतौ च सक॰ चु॰ उम॰सेट्। पेसयति--ते अपीसिसत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिस(ऋ)पिसृ¦ r. 1st cl. (पेसति) To go or move. r. 10th cl. (पेसयति-ते)
1. To go.
2. To be strong.
3. To injure or hurt.
4. To give.
5. To dwell. (इ) पिसि r. 10th cl. (पिंसयति)
1. To speak.
2. To shine.
3. To destroy. गतौ भ्वा० पर० सक० सेट् | दींप्तौ चु० उम० पक्षे भ्वा० पर० अक० सेट्- इदित् | वासे वलेच अक० वधे दाने गतौच सक० चुरा० उभ० सेट् |

"https://sa.wiktionary.org/w/index.php?title=पिस&oldid=303276" इत्यस्माद् प्रतिप्राप्तम्