पीठी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीठी, स्त्री, (पीठ + स्वल्पार्थे ङीष् ।) आसनम् । इति शब्दरत्नावली ॥ पी~डी इति भाषा ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीठी [pīṭhī], A wooden seat; L. D. B.

"https://sa.wiktionary.org/w/index.php?title=पीठी&oldid=303487" इत्यस्माद् प्रतिप्राप्तम्