पीतन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतनम्, क्ली, (पीतं करोतीति । तत्करोतीति णिच् । ततो ल्युः । यद्वा, पीतं पीतवर्णं नयतीति । नी + डः ।) कुङ्कुमम् । (यथा, श्रीकण्ठचरिते । ९ । ३४ । “अपहृत्य पीतनमशेष- ममरसुदृशां शरीरतः । भीत इव गहननाभिगुहां प्रपलाय्य तूर्णमविशत् पयोभरः ॥”) हरितालम् । पीतदारु । इत्यमरमेदिन्यौ ॥

पीतनः, पुं, (पीतं करोतीति । णिच् । ततो ल्युः ।) प्लक्षः । इति राजनिर्घण्टः ॥ आम्रातकः । इति मेदिनी । ने, ९२ ॥ (नन्दीवृक्षः । तत्पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “नन्दीवृक्षस्ताम्रपाकी फलपाकी च पीतनः । गन्धभाण्डो गन्धमुण्डो द्वितीयः क्षिप्रपाक्यसौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतन पुं।

आम्रातकः-अम्बाडा

समानार्थक:पीतन,कपीतन,आम्रातक

2।4।27।1।3

वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ। आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

पीतन नपुं।

कुङ्कुमम्

समानार्थक:कुङ्कुम,काश्मीरजन्मन्,अग्निशिख,वर,बाह्लीक,पीतन,रक्त,सङ्कोच,पिशुन,धीरन्,लोहितचन्दन

2।6।124।1।5

काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने। रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

पीतन नपुं।

हरितालम्

समानार्थक:पिञ्जर,पीतन,ताल,आल,हरितालक

2।9।103।2।2

रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम्. पिञ्जरं पीतनं तालमालं च हरितालके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतन¦ न॰ पीतं करोद्धि पीत--णिच्--ल्यु।

१ कुङ्कुमे

२ हरि-ताले

३ पीतदारुणि च मेदि॰।

४ प्लक्षे

५ आम्रातके च पु॰मेदि॰ स्वार्थे क। आखातके (आमडा) पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतन¦ m. (-नः)
1. The hog-plum, (Spondias mangifera.)
2. A tree. (Pentaptera tomentosa.)
3. The waved-leaf fig-tree. n. (-नं)
1. Saffron.
2. A sort of pine: see पीतदारु।
3. Yellow orpiment. E. पीत yellow, णी to go, or be, aff. ड; or पीत, णिच्-ल्यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतनः [pītanḥ], 1 A species of fig-tree (waved-leaf).

The hog-plum tree.

नम् Yellow orpiment

Saffron.

The Sarala tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतन m. a species of tree (Spondias Mangifera Pentaptera Tomentosa or Ficus Infectoria) L.

पीतन n. orpiment L.

पीतन n. saffron L.

पीतन n. Pinus Deodora L.

"https://sa.wiktionary.org/w/index.php?title=पीतन&oldid=303780" इत्यस्माद् प्रतिप्राप्तम्