पीतल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतलः, पुं, (पीतं लातीति । ला + कः ।) पीत- वर्णः । इति हेमचन्द्रः । ६ । ३० ॥ तद्युक्ते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतल¦ पु॰ पीतं वर्णान्तरं लाति ला--क।

१ पीतवर्णे

२ तद्युते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतल¦ mfn. (-लः-ला-लं) Of a yellow colour. m. (-लः) Yellow, the colour. n. (-लं) Brass. E. पीत, and लच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतल [pītala], a. Yellow. -लः The yellow colour. -लम् Brass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतल mfn. yellow L.

पीतल m. -yyellow colour W.

पीतल n. brass ib.

"https://sa.wiktionary.org/w/index.php?title=पीतल&oldid=500967" इत्यस्माद् प्रतिप्राप्तम्