पीता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीता, स्त्री, (पीतो वर्णोऽस्त्यस्या इति । अच् । टाप् ।) हरिद्रा । इत्यमरः । २ । ९ । ४१ ॥ (पर्य्यायोऽस्या यथा, वैद्यकरत्नमालायाम् । “हरिद्रा पीतका गौरी काञ्चनी रजनी निशा । मेहघ्नी रजनी पीता वर्णिनी रात्रिनामिका ॥”) दारुहरिद्रा । महाज्योतिष्मती ॥ कपिलशिंशपा । प्रियङ्गुः । गोरोचना । इति राजनिर्घण्टः ॥ अतिविषा । इति शब्दचन्द्रिका ॥ (पीतवर्णयुक्ते, त्रि । यथा, विश्वकर्म्मप्रकाशे । १ । २४ । “श्वेता रक्ता तथा पीता कृष्णा वर्णानुपूर्ब्बशः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीता स्त्री।

हरिद्रा

समानार्थक:निशाह्वा,काञ्चनी,पीता,हरिद्रा,वरवर्णिनी

2।9।41।1।3

निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी। सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीता f. N. of sev. plants (Curcuma Longa and Aromatica , a species of Dalbergia Sissoo , a species of Musa , Aconitum Ferox , Panicuni Italicum = महा-ज्योतिह्मती) L.

"https://sa.wiktionary.org/w/index.php?title=पीता&oldid=304127" इत्यस्माद् प्रतिप्राप्तम्