पीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतिः, पुं, (पिबतीति । पा + क्तिच् । “घुमास्था- गापेति ।” ६ । ४ । ६६ । इतीत्वम् ।) घोटकः । इत्यमरः । २ । ८ । ४३ ॥

पीतिः, स्त्री, (पा + भावे क्तिन् ।) पानम् । इति मेदिनी । ते, ३३ ॥ (पीयतेऽनयेति । करणे क्तिन्) शुण्डा । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीति¦ पु॰ पा--क्तिच्।

१ घाटके अमरः पा--भावे क्तिन्।

२ पाने

३ गतौ च करणे क्तिन्।

४ शुण्डायाम् मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीति¦ m. (-तिः) A horse. f. (-तिः)
1. Drinking.
2. A dram shop.
3. The Proboscis of an elephant. E. पा to drink, aff. क्तिच् or क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतिः [pītiḥ], A horse. -f.

Draught, drinking.

A tavern.

The proboscis of an elephant.

Going.

Protection (Ved).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीति f. drinking (with acc. or gen. ) , a draught RV.

पीति f. a tavern L.

पीति m. a horse L.

पीति f. (3. पा; for 1. See. p.629) protection(See. नृ-प्).

"https://sa.wiktionary.org/w/index.php?title=पीति&oldid=304184" इत्यस्माद् प्रतिप्राप्तम्