पीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनः, त्रि, (ओ प्या यी ङ वृद्धौ + क्तः । “ओदि- तश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।) स्थूलः । इत्यमरः । ३ । १ । ६१ ॥ (यथा, आर्य्यासप्त- शत्याम् । ५६१ । “वक्षःस्थलसुप्ते मम मुखमुपधातुं न मौलि- मालभसे । पीनोत्तुङ्गस्तनभरदूरीभूतं रतश्रान्तौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीन वि।

स्थूलम्

समानार्थक:पीन,पीवन्,स्थूल,पीवर,दृढ

3।1।61।1।4

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीन¦ त्रि॰ प्याय--क्त सप्रसारणे दीर्घः।

१ स्थूले

२ वृद्धे सम्पन्नेच अमरः। भावे क्त।

४ स्थूलतायां न॰। पीनस्यादूरदे-शादि अश्मादि॰ र। पीनर पीनस्य सन्निकृष्टदेशादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीन¦ mfn. (-नः-ना-नं) Fat, bulky, corpulent, large, much, round, thick. E. प्यै to grow or enlarge, aff. क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीन [pīna], a. [प्याय्-क्त-संप्रसारणे दीर्घः]

Fat, fleshy, corpulent, U.6.13; 'strong'.

Plump, large, thick; as in पीनस्तनी.

Full, round.

Swollen, large, big.

Brawny.

Profuse, excessive. -Comp. -ऊधस् f. (पीनोध्नी) a cow with full udders. -वक्षस् a. full-chested, having a full bosom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीन mf( आ)n. (2. पी)swelling , swollen , full , round , thick , large , fat , fleshy , corpulent muscular MBh. Ka1v. etc.

पीन m. (with स्वेद)profuse perspiration Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पीन&oldid=304292" इत्यस्माद् प्रतिप्राप्तम्