पीनस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनसः, पुं, (पीनं स्थूलमपि जनं स्यति नाशय- तीति । सो + कः ।) नासिकारोगविशेषः । पीनास इति भाषा । तत्पर्य्यायः । प्रतिश्यायः २ । इत्यमरः । २ । ६ । ५१ ॥ अपीनसः ३ प्रतिश्याः ४ । इति भरतः ॥ नासिकामयः ५ । इति शब्दरत्नावली ॥ तस्य निदानं यथा, -- “आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चैव नासा । न वेत्ति यो गन्धरसांश्च जन्तु- र्जुष्टं व्यवस्येत् खलु पीनसेन ॥ तञ्चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् ॥” इति माधवकरः ॥ आमपीनसलक्षणं यथा, -- “शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः । क्षामः ष्ठीवति चाभीक्ष्णमामपीनसलक्षणम् ॥” पक्वपीनसलक्षणं यथा, -- “आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जात । स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम् ॥” * ॥ तस्यौषधानि यथा, -- “सर्व्वेषु सर्व्वकालं पीनसरोगेषु जातमात्रेषु । मरिचं गडेन दषा भञ्जीत नरः मुखं लभते ॥ १ कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी । एषां चूर्णं कषायं वा दद्यादार्द्रकजै रसैः ॥ पीनसे स्वरभेदे च नासास्रावे हलीमके । सन्निपाते कफे वाते कासे श्वासे च शस्यते ॥ २ ॥ व्योषचित्रकतालीशतिन्तिडीकाम्लवेतसम् । सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ॥ व्याषादिकमिदं चूर्णं पुराणगुडमिश्रितम् । पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥” ३ ॥ इति भावप्रकाशः ॥ * ॥ “पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुतम् । सर्व्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥” इति गारुडे १८९ अध्यायः ॥ (अस्य चिकित्सान्तरं यथा, -- “वातात् सकासवैस्वर्य्यं सक्षारं पीनसे घृतम् । पिबेद्रसं पयश्चोष्णं स्नैहिकं धूममेव वा ॥” “दशमूलस्य निष्क्वाथे रास्नामधुककल्कवत् । सिद्धं ससैन्धवं तैलं दशकृत्वो गुणाः स्मृतम् । स्निग्धस्यास्थापनैर्दोषं निर्हरेद्वातपीनसे ॥ स्निग्धाम्लोष्णैश्च लघ्वन्नं ग्राम्यादीनां रसैर्हितम् । उष्णाम्बुना स्नानपाननिवातोष्णप्रतिश्रयः । चिन्ताव्यायामवाक्चेष्टाव्यवायविरतो भवेत् । पैत्ते सर्पिः पिबेत् सिद्धं शृङ्गबेरशृतम्पयः ॥ पाचनार्थं पिबेत् पक्वे कार्य्यमूर्द्ध्वविरेचनम् । पाठाद्विरजनीमूर्व्वापिप्पलीजातिपल्लवैः ॥ दन्त्या च साधितं तैलं नस्यं सम्पक्वपीनसे । पूयास्रे रक्तपित्तघ्नाः कषायो लवणानि च ॥ पाकदाहाद्यरुक्षेषु शीता लेपाः ससेचनाः । घ्रेयनस्योपचारश्च कषायस्वादुतिक्तकाः ॥” “गौरवारोचकेष्वादौ लङ्घनं कफपीनसे । स्वेदाः सेकाश्च पाकार्थं लिप्ते शिरसि सर्पिषा ॥ लशुनं मुद्गचूर्णेन व्याषक्षारसमायुतम् । देयं कफघ्नं वमनमुत्क्लिष्टश्लेष्मणे हितम् ॥ अपीनसे पूतिनस्ये घ्राणस्रावसकण्डुके । घूमः शस्तोऽवपीडश्च कटुभिः कफपीनसे ॥ मनःशिला वचाव्योषं विडङ्गं हिङ्गु गुग्गुलुः । चूर्णो घ्रेयः प्रधमनः कटुभिश्च फलैस्तथा ॥” “स्निग्धस्य व्याहते वेगे छर्द्दनं कफपीनसे । वमनीयशृतक्षीरतिलमाषयवागुभिः ॥” “सर्व्वजित् पीनसे दुष्टे काय्यं शोफे च शोफजित् । क्षारोऽर्व्वुदाधिमांसेषु क्रिया सर्व्वेष्ववेक्ष्य च ॥” इति चरके चिकित्सास्थाने २६ अध्याये ॥ “सर्व्व एव प्रतिश्याया नरस्याप्रतिकारिणः । कालेन रोगजनना जायन्ते दुष्टपीनसाः ॥ वाधिर्य्यमान्ध्यमघ्राणं घोरांश्च नयनामयान् । कासाग्निसादशोफांश्च वृद्धाः कुर्व्वन्ति पीनसाः ॥” इत्युत्तरतन्त्रे चतुर्व्विंशेऽध्याये सुश्रुतेनोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनस पुं।

नासारोगः

समानार्थक:प्रतिश्याय,पीनस

2।6।51।2।5

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनस¦ पु॰ पीनं पीनतां स्यति सो--क।

१ नासिकारोगभेदेप्रतिश्याये अमरः तद्रोगस्य निदानादि माघवकरीक्तं यथा(
“आनह्यते यस्य विशुष्यते च प्रक्लिद्यते घूप्यति चैव-[Page4347-a+ 38] नासा। न येत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्{??}लु पीनसेन। तञ्चागिकश्लेष्ममवं विकारं ब्रूयात्प्रतिश्यायसमानलिङ्गम्”। आमपीनसलक्षणं यथा
“शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः। क्षामः ष्ठीवतिक्षाभीक्ष्ममाभपीनसलक्षणम्”। पक्वपीनसलक्षणं यथा
“आमलिङ्गाग्वितः श्लेष्मा घनः खेषु निमज्जति। स्वर-वर्णविशुद्धिश्च पक्वपीनसलक्षणम्”।

२ कर्कठ्यां स्त्रीराजनि॰ गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनस¦ m. (-सः)
1. Cough, catarrh.
2. Cold, affecting the nose, in- flammation of the schneiderian membrane. E. पीन fat, षो to destroy, aff. क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनसः [pīnasḥ], 1 Cold affecting the nose.

Cough, catarrh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनस/ पी-नस m. (prob. fr. पी= अपि+ नस्; See. अपी-नस)cold (affecting the nose) , catarrh Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पीनस&oldid=304338" इत्यस्माद् प्रतिप्राप्तम्