सामग्री पर जाएँ

पीपर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीपर¦ याच्ञायां भ्वा॰ सक॰ पर॰ सेट्। पीपरति निघण्ठुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीपर¦ r. 1st cl. (पीपरति) To beg. भ्वा० सक० पर० सेट् |

"https://sa.wiktionary.org/w/index.php?title=पीपर&oldid=304397" इत्यस्माद् प्रतिप्राप्तम्