पीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीय, प्रीणने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) पीयूषं सौत्रधातुरयम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीय¦ प्रीणने सौ॰ पर॰ सक॰ सेट्। पीयति अपीयीत् पि-पीय। अयं हिंसायां निरु॰



२५

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीय¦ r. 1st cl. (पीयति)
1. To please.
2. To injure. सौ-पर० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=पीय&oldid=304416" इत्यस्माद् प्रतिप्राप्तम्