सामग्री पर जाएँ

पील

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पील, रोधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) दीर्घी । रोधः क्रियानिरोधः जडीभावः इत्यर्थः । पीलति पशुः । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पील¦ रोधे भ्वा॰ पर॰ सक॰ सेट्। पोलति अपीलीत् पिपील।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पील¦ r. 1st cl. (पीलति)
1. To stop, to cease to be or do.
2. To become stupid. भ्वा० पर० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=पील&oldid=304565" इत्यस्माद् प्रतिप्राप्तम्