पीलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलकः, पुं, (पीलति स्तभ्नातीति । पील + ण्वुल् ।) पिपीलिका । इति हेमचन्द्रः ॥ (कायस्थानां पद्धतिकरविशेषः । यथा, वङ्गजकुलाचार्य्य- कारिकायाम् । “आदित्या विष्णुगुप्ताश्च खिलश्च पीलकस्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलक¦ त्रि॰ पील--ण्वुल्।

१ रोधके

२ पिपीलिकायां हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलक¦ m. (-कः)
1. The large black ant.
2. An opposer. E. पील् to stop; aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलकः [pīlakḥ], The large black ant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलक m. an ant L. (See. पिपीलand पीलुक).

"https://sa.wiktionary.org/w/index.php?title=पीलक&oldid=304570" इत्यस्माद् प्रतिप्राप्तम्