पीला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीला¦ स्त्री पीलनाम्न्यां स्त्रियाम् तस्या अपत्यं
“पीलायावा” पा॰ अण् पक्षे
“ह्यचः” इति ढक्। पैलपैलेय तद-पत्ये पुंस्त्री॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीला f. N. of an अप्सरस्AV.

पीला f. of a woman L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pīlā occurs once in the Atharvaveda[१] as the name of an Apsaras, being no doubt originally a name of some fragrant plant, like Naladī and Guggulū, two other names of Apsarases given in the same verse.

  1. iv. 37, 3. Cf. Zimmer, Altindisches Leben, 69;
    Whitney, Translation of the Atharvaveda, 211.
"https://sa.wiktionary.org/w/index.php?title=पीला&oldid=500972" इत्यस्माद् प्रतिप्राप्तम्