पीवन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवन् वि।

स्थूलम्

समानार्थक:पीन,पीवन्,स्थूल,पीवर,दृढ

3।1।61।1।5

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवन्¦ त्रि॰ प्यै--क्वनिप् सम्प्र॰ दीर्घः।

१ स्थूले अमरः।

२ व-लवति त्रि॰

३ वायौ पु॰ संक्षिप्तसारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवन्¦ mfn. (-वा-वा-व)
1. Fat, large.
2. Strong, robust.
3. Full, fast, stout. m. (-वा) Air, wind. E. प्ये to swell or increase, Una4di aff. क्वनिप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवन् [pīvan], a. (पीवरी f.) [प्यै-क्वनिप् संप्र˚ दीर्घः[

Full, fat, large; बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा Bhā.7.13. 16.

Stout, strong. -m. Wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवन् mf( अरी)n. swelling , full , fat , strong , robust RV. etc.

पीवन् m. wind L.

पीवन् m. a cow , l.

पीवन् m. Asparagus Racemosus L.

पीवन् m. Desmodium Gangeticum Bhpr.

पीवन् m. N. of a spiritual daughter of the बर्हि-षद्पितृs and wife of वेद-शिरस्Hariv.

पीवन् m. of a princess of विदर्भMa1rkP. [ cf. Gk. ? for ? , ?.]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवन् वि.
(प्यै + वनिप्) स्थूल, मोटा, भारी-भरकम, आप.श्रौ.सू. 1०.14.1० (पीव दीक्षते कृषो यजते)।

"https://sa.wiktionary.org/w/index.php?title=पीवन्&oldid=479278" इत्यस्माद् प्रतिप्राप्तम्