पीवर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवरः, त्रि, (प्यायते वर्द्धते इति । प्यैङ् + “छित्वरच्छत्वरधीवरपीवरमीवरचीवरतीवर- नीवरगह्वरकट्ठरसंयद्वराः ।” उणां । ३ । १ । ष्वरच् । सम्प्रसारणं दीर्घश्च ।) उपचिता- वयवः । मोटा इति भाषा । तत्पर्य्यायः । पीनः २ पीवा ३ स्थूलः ४ । इत्यमरः । ३ । १ । ६१ ॥ (यथा, आर्य्यासप्तशत्याम् । ४२० । “भयपिहितं बालायां पीवरमूरुद्वयं स्मरोन्निद्रः । निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥” पुं, तामसमन्वन्तरीयसप्तर्षिभेदः । यथा, मार्क- ण्डेये । ७४ । ५९ । “ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा । पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवर वि।

स्थूलम्

समानार्थक:पीन,पीवन्,स्थूल,पीवर,दृढ

3।1।61।1।7

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवर¦ त्रि॰ प्यै--ष्वरच् सम्प्र॰ दीर्घः।

१ स्थूले उपचितावयव-युक्ते (मोटा) अमरः स्त्रियां ङीष्। तामसमन्वन्तरे

२ सप्तर्षिभेदे पु॰ मार्क॰ पु॰

७४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवर¦ mfn. (-रः-रा-री-रं) Fat large. f. (-रा-री) A plant, (Asparagus racemosus.) f. (-री)
1. A young woman.
2. A cow. m. (-रः) A tor- toise. E. प्यै to increase, Una4di aff. ष्वरच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवर [pīvara], a. (-रा, -री f.) प्यै-प्वरच् संप्र˚ दीर्घः]

Fat, large, stout, fleshy, corpulent; नितान्तपीवरं तदीयमानील- मुखं स्तनद्वयम् R.3.8;5.65;19.32.

Plump, thick.-रः A tortoise.

री A young woman.

A cow.

Comp. स्तनी a woman with fat or large breasts.

a cow with a large udder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवर mfn. fat , stout , large , plump , thick , dense , full of or abounding with( comp. ) MBh. Ka1v. etc.

पीवर m. a tortoise L.

पीवर m. N. of one of the सप्तर्षिs under मनुतामसMa1rkP.

पीवर m. of a son of द्युति-मत्VP.

पीवर m. Asparagus Racemosus Bhpr.

पीवर m. N. of a daughter of the गन्धर्वहुहुKatha1s.

पीवर n. N. of a वर्षin क्रौञ्च-द्वीपVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--A वासिष्ठ and one of the seven sages of तामस Manu. Br. II. ३६. ४८; Vi. III. 1. १८.
(II)--a son of द्युतिमान्; after his name a Jana- pada पीवरम् in the क्रौञ्चद्वीप Va1. ३३. २१, २२; Vi. II. 4. ४८.
"https://sa.wiktionary.org/w/index.php?title=पीवर&oldid=432693" इत्यस्माद् प्रतिप्राप्तम्