पीवा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवा, [न्] पुं, (प्यायते इति । प्यै ङ वृद्धौ + “ध्याप्योः सम्प्रसारणम् ।” उणा० ४ । १४ । इति क्वनिप् सम्प्रसारणञ्च । “हलः ।” ६ । ४ । २ । इति दीर्घः ।) बलवान् । वायुः । इति संक्षिप्तसारोणादिवृत्तिः ॥

पीवा, स्त्री, (पीयते इति । पी ङ् य पाने + बाहु- लकात् वः । ततष्टाप् ।) उदकम् । इति संक्षिप्त- सारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवा¦ स्त्री पी--पाने बा॰ व। जले सक्षिप्तसारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवा¦ f. (-वा) Water. E. पी to drink, वन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवा [pīvā], Water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीवा f. water L.

"https://sa.wiktionary.org/w/index.php?title=पीवा&oldid=304743" इत्यस्माद् प्रतिप्राप्तम्