सामग्री पर जाएँ

पुंश्चिह्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंश्चिह्नम्, क्ली, (पुंसः पुरुषस्य चिह्नम् ।) शिश्नः । इति हेमचन्द्रः । ३ । २७४ ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंश्चिह्न¦ न॰

६ त॰ पुंश्चलीवत् सन्धिकार्यम्। पुरुषचिह्नेशिश्ने हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंश्चिह्न¦ n. (-ह्नं) The penis. E. पुंस् male, and चिह्न a mark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंश्चिह्न/ पुंश्--चिह्न n. " male-mark " , membrum virile L.

"https://sa.wiktionary.org/w/index.php?title=पुंश्चिह्न&oldid=305067" इत्यस्माद् प्रतिप्राप्तम्