पुक्कश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुक्कशः, पुं, (पुक् कुत्सितं कशति गच्छतीति । कश गतौ + अच् ।) चण्डालः । इत्यमरः । २ । १० । २० ॥ (यथा, मार्कण्डेये । १५ । १८ । “अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः । मत्स्यस्तु वायसः कूर्म्मः पुक्कशो जायते ततः ॥” स तु निषादात् शूद्रायां जातो जातिविशेषः । यथा, मनुः । ४ । ७९ । “न संवसेच्च पतितैर्नचाण्डालैर्न पुक्कशैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुक्कश(स)¦ पुंस्त्री॰ पुक् कुत्सितं कसति कस--गतौ अच् पृषो॰वा शः।

१ चण्डाले

२ अधमे त्रि॰ अमरः
“नृपायां शूद्र-संसर्गाज्जातः पुक्कश(स)उच्यते” उशनसोक्ते

३ संकीर्ण-[Page4350-b+ 38] जातिभेदे स्त्रियां जातित्वात् ङीष्। ङीषन्तः

४ कालि-कायां

५ नील्यामोषधौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुक्कश(स)¦ m. (-शः- or -सः) A Chan4d4a4la, an outcaste: see पुक्कस।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुक्कश [pukkaśa], a. (-शी f.), पुक्कस a. (-सी f.) Low, vile, -शः, -षः, -सः N. of a degraded mixed caste, the offspring of a Niṣāda by a Śūdra woman; जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः Ms.1.18.

शी, सी A bud.

The Indigo plant.

A woman of the Pukkasa caste.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुक्कश m. w.r. for पुल्कसSee.

"https://sa.wiktionary.org/w/index.php?title=पुक्कश&oldid=305246" इत्यस्माद् प्रतिप्राप्तम्