पुङ्गल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुङ्गलः, पुं, (पुङ्गं देहसमूहं लाति आदत्ते इति । पुङ्ग + ला + कः ।) आत्मा । इति भूरि- प्रयोगः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुङ्गल¦ m. (-लः) The soul. E. पुं man, and गल् to pervade, aff. अच्; also read पुद्गल।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुङ्गल w.r. for पुड्गल.

"https://sa.wiktionary.org/w/index.php?title=पुङ्गल&oldid=305307" इत्यस्माद् प्रतिप्राप्तम्