सामग्री पर जाएँ

पुङ्गव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुङ्गवः, पुं, (पुमान् गौः । “गोरतद्धितलुकि ।” ५ । ४ । ९२ । इति टच् ।) वृषः । (यथा, हरिवंशे । ७५ । ४१ । “भवता रक्षिता लोका गोलोकश्च महालयम् । यद्वयं पुङ्गवैः सार्द्धं वर्द्धामः प्रसवैस्तथा ॥”) औषधभेदः । (पुमान् गौरिव मदबलाद्याति- शय्यादित्युपमितसमासः ।) उत्तरपदस्थः श्रेष्ठ- वाचकः । इति मेदिनी । वे, ४४ ॥ (यथा, भाग- वते । १ । ९ । ३२ । “इति मतिरुपकल्पिता वितृष्णा भगवति सात्त्वतपुङ्गवे विभूम्नि ॥”) ऋषभौषधम् । महोक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुङ्गव¦ पु॰ पुमान् गौः कर्म + षच् समा॰।

१ वृषे

२ ऋषभौषधौच मेदि॰ उत्तरपदस्थः श्रेष्ठचकः। यथा नरः पुङ्गवृइव उपमितसमासवाक्यम्। नरपुङ्गव नरश्रेष्ठार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुङ्गव¦ m. (-वः)
1. A bull.
2. A drug, commonly Masha4ni.
3. (In compo- sition,) Excellent, pre-eminent. E. पुं male, and गौ a cow, aff. अच्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुङ्गव See. p. 630 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=पुङ्गव&oldid=305312" इत्यस्माद् प्रतिप्राप्तम्